Declension table of ?śambiṣyat

Deva

MasculineSingularDualPlural
Nominativeśambiṣyan śambiṣyantau śambiṣyantaḥ
Vocativeśambiṣyan śambiṣyantau śambiṣyantaḥ
Accusativeśambiṣyantam śambiṣyantau śambiṣyataḥ
Instrumentalśambiṣyatā śambiṣyadbhyām śambiṣyadbhiḥ
Dativeśambiṣyate śambiṣyadbhyām śambiṣyadbhyaḥ
Ablativeśambiṣyataḥ śambiṣyadbhyām śambiṣyadbhyaḥ
Genitiveśambiṣyataḥ śambiṣyatoḥ śambiṣyatām
Locativeśambiṣyati śambiṣyatoḥ śambiṣyatsu

Compound śambiṣyat -

Adverb -śambiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria