Declension table of ?śambiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśambiṣyamāṇaḥ śambiṣyamāṇau śambiṣyamāṇāḥ
Vocativeśambiṣyamāṇa śambiṣyamāṇau śambiṣyamāṇāḥ
Accusativeśambiṣyamāṇam śambiṣyamāṇau śambiṣyamāṇān
Instrumentalśambiṣyamāṇena śambiṣyamāṇābhyām śambiṣyamāṇaiḥ śambiṣyamāṇebhiḥ
Dativeśambiṣyamāṇāya śambiṣyamāṇābhyām śambiṣyamāṇebhyaḥ
Ablativeśambiṣyamāṇāt śambiṣyamāṇābhyām śambiṣyamāṇebhyaḥ
Genitiveśambiṣyamāṇasya śambiṣyamāṇayoḥ śambiṣyamāṇānām
Locativeśambiṣyamāṇe śambiṣyamāṇayoḥ śambiṣyamāṇeṣu

Compound śambiṣyamāṇa -

Adverb -śambiṣyamāṇam -śambiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria