Declension table of ?śambat

Deva

MasculineSingularDualPlural
Nominativeśamban śambantau śambantaḥ
Vocativeśamban śambantau śambantaḥ
Accusativeśambantam śambantau śambataḥ
Instrumentalśambatā śambadbhyām śambadbhiḥ
Dativeśambate śambadbhyām śambadbhyaḥ
Ablativeśambataḥ śambadbhyām śambadbhyaḥ
Genitiveśambataḥ śambatoḥ śambatām
Locativeśambati śambatoḥ śambatsu

Compound śambat -

Adverb -śambantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria