सुबन्तावली ?शम्बरदारण

Roma

पुमान्एकद्विबहु
प्रथमाशम्बरदारणः शम्बरदारणौ शम्बरदारणाः
सम्बोधनम्शम्बरदारण शम्बरदारणौ शम्बरदारणाः
द्वितीयाशम्बरदारणम् शम्बरदारणौ शम्बरदारणान्
तृतीयाशम्बरदारणेन शम्बरदारणाभ्याम् शम्बरदारणैः शम्बरदारणेभिः
चतुर्थीशम्बरदारणाय शम्बरदारणाभ्याम् शम्बरदारणेभ्यः
पञ्चमीशम्बरदारणात् शम्बरदारणाभ्याम् शम्बरदारणेभ्यः
षष्ठीशम्बरदारणस्य शम्बरदारणयोः शम्बरदारणानाम्
सप्तमीशम्बरदारणे शम्बरदारणयोः शम्बरदारणेषु

समास शम्बरदारण

अव्यय ॰शम्बरदारणम् ॰शम्बरदारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria