सुबन्तावली ?शमथविपश्यनाविहारिन्

Roma

पुमान्एकद्विबहु
प्रथमाशमथविपश्यनाविहारी शमथविपश्यनाविहारिणौ शमथविपश्यनाविहारिणः
सम्बोधनम्शमथविपश्यनाविहारिन् शमथविपश्यनाविहारिणौ शमथविपश्यनाविहारिणः
द्वितीयाशमथविपश्यनाविहारिणम् शमथविपश्यनाविहारिणौ शमथविपश्यनाविहारिणः
तृतीयाशमथविपश्यनाविहारिणा शमथविपश्यनाविहारिभ्याम् शमथविपश्यनाविहारिभिः
चतुर्थीशमथविपश्यनाविहारिणे शमथविपश्यनाविहारिभ्याम् शमथविपश्यनाविहारिभ्यः
पञ्चमीशमथविपश्यनाविहारिणः शमथविपश्यनाविहारिभ्याम् शमथविपश्यनाविहारिभ्यः
षष्ठीशमथविपश्यनाविहारिणः शमथविपश्यनाविहारिणोः शमथविपश्यनाविहारिणाम्
सप्तमीशमथविपश्यनाविहारिणि शमथविपश्यनाविहारिणोः शमथविपश्यनाविहारिषु

समास शमथविपश्यनाविहारि

अव्यय ॰शमथविपश्यनाविहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria