Declension table of ?śalbhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśalbhiṣyantī śalbhiṣyantyau śalbhiṣyantyaḥ
Vocativeśalbhiṣyanti śalbhiṣyantyau śalbhiṣyantyaḥ
Accusativeśalbhiṣyantīm śalbhiṣyantyau śalbhiṣyantīḥ
Instrumentalśalbhiṣyantyā śalbhiṣyantībhyām śalbhiṣyantībhiḥ
Dativeśalbhiṣyantyai śalbhiṣyantībhyām śalbhiṣyantībhyaḥ
Ablativeśalbhiṣyantyāḥ śalbhiṣyantībhyām śalbhiṣyantībhyaḥ
Genitiveśalbhiṣyantyāḥ śalbhiṣyantyoḥ śalbhiṣyantīnām
Locativeśalbhiṣyantyām śalbhiṣyantyoḥ śalbhiṣyantīṣu

Compound śalbhiṣyanti - śalbhiṣyantī -

Adverb -śalbhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria