Declension table of ?śalbhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśalbhiṣyamāṇam śalbhiṣyamāṇe śalbhiṣyamāṇāni
Vocativeśalbhiṣyamāṇa śalbhiṣyamāṇe śalbhiṣyamāṇāni
Accusativeśalbhiṣyamāṇam śalbhiṣyamāṇe śalbhiṣyamāṇāni
Instrumentalśalbhiṣyamāṇena śalbhiṣyamāṇābhyām śalbhiṣyamāṇaiḥ
Dativeśalbhiṣyamāṇāya śalbhiṣyamāṇābhyām śalbhiṣyamāṇebhyaḥ
Ablativeśalbhiṣyamāṇāt śalbhiṣyamāṇābhyām śalbhiṣyamāṇebhyaḥ
Genitiveśalbhiṣyamāṇasya śalbhiṣyamāṇayoḥ śalbhiṣyamāṇānām
Locativeśalbhiṣyamāṇe śalbhiṣyamāṇayoḥ śalbhiṣyamāṇeṣu

Compound śalbhiṣyamāṇa -

Adverb -śalbhiṣyamāṇam -śalbhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria