Declension table of ?śalbhanīya

Deva

MasculineSingularDualPlural
Nominativeśalbhanīyaḥ śalbhanīyau śalbhanīyāḥ
Vocativeśalbhanīya śalbhanīyau śalbhanīyāḥ
Accusativeśalbhanīyam śalbhanīyau śalbhanīyān
Instrumentalśalbhanīyena śalbhanīyābhyām śalbhanīyaiḥ śalbhanīyebhiḥ
Dativeśalbhanīyāya śalbhanīyābhyām śalbhanīyebhyaḥ
Ablativeśalbhanīyāt śalbhanīyābhyām śalbhanīyebhyaḥ
Genitiveśalbhanīyasya śalbhanīyayoḥ śalbhanīyānām
Locativeśalbhanīye śalbhanīyayoḥ śalbhanīyeṣu

Compound śalbhanīya -

Adverb -śalbhanīyam -śalbhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria