सुबन्तावली ?शलभत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाशलभत्वम् शलभत्वे शलभत्वानि
सम्बोधनम्शलभत्व शलभत्वे शलभत्वानि
द्वितीयाशलभत्वम् शलभत्वे शलभत्वानि
तृतीयाशलभत्वेन शलभत्वाभ्याम् शलभत्वैः
चतुर्थीशलभत्वाय शलभत्वाभ्याम् शलभत्वेभ्यः
पञ्चमीशलभत्वात् शलभत्वाभ्याम् शलभत्वेभ्यः
षष्ठीशलभत्वस्य शलभत्वयोः शलभत्वानाम्
सप्तमीशलभत्वे शलभत्वयोः शलभत्वेषु

समास शलभत्व

अव्यय ॰शलभत्वम् ॰शलभत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria