सुबन्तावली ?शब्दसङ्ग्रहनिघण्टु

Roma

पुमान्एकद्विबहु
प्रथमाशब्दसङ्ग्रहनिघण्टुः शब्दसङ्ग्रहनिघण्टू शब्दसङ्ग्रहनिघण्टवः
सम्बोधनम्शब्दसङ्ग्रहनिघण्टो शब्दसङ्ग्रहनिघण्टू शब्दसङ्ग्रहनिघण्टवः
द्वितीयाशब्दसङ्ग्रहनिघण्टुम् शब्दसङ्ग्रहनिघण्टू शब्दसङ्ग्रहनिघण्टून्
तृतीयाशब्दसङ्ग्रहनिघण्टुना शब्दसङ्ग्रहनिघण्टुभ्याम् शब्दसङ्ग्रहनिघण्टुभिः
चतुर्थीशब्दसङ्ग्रहनिघण्टवे शब्दसङ्ग्रहनिघण्टुभ्याम् शब्दसङ्ग्रहनिघण्टुभ्यः
पञ्चमीशब्दसङ्ग्रहनिघण्टोः शब्दसङ्ग्रहनिघण्टुभ्याम् शब्दसङ्ग्रहनिघण्टुभ्यः
षष्ठीशब्दसङ्ग्रहनिघण्टोः शब्दसङ्ग्रहनिघण्ट्वोः शब्दसङ्ग्रहनिघण्टूनाम्
सप्तमीशब्दसङ्ग्रहनिघण्टौ शब्दसङ्ग्रहनिघण्ट्वोः शब्दसङ्ग्रहनिघण्टुषु

समास शब्दसङ्ग्रहनिघण्टु

अव्यय ॰शब्दसङ्ग्रहनिघण्टु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria