सुबन्तावली ?शब्दरहित

Roma

नपुंसकम्एकद्विबहु
प्रथमाशब्दरहितम् शब्दरहिते शब्दरहितानि
सम्बोधनम्शब्दरहित शब्दरहिते शब्दरहितानि
द्वितीयाशब्दरहितम् शब्दरहिते शब्दरहितानि
तृतीयाशब्दरहितेन शब्दरहिताभ्याम् शब्दरहितैः
चतुर्थीशब्दरहिताय शब्दरहिताभ्याम् शब्दरहितेभ्यः
पञ्चमीशब्दरहितात् शब्दरहिताभ्याम् शब्दरहितेभ्यः
षष्ठीशब्दरहितस्य शब्दरहितयोः शब्दरहितानाम्
सप्तमीशब्दरहिते शब्दरहितयोः शब्दरहितेषु

समास शब्दरहित

अव्यय ॰शब्दरहितम् ॰शब्दरहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria