सुबन्तावली ?शब्दार्थतर्कामृत

Roma

नपुंसकम्एकद्विबहु
प्रथमाशब्दार्थतर्कामृतम् शब्दार्थतर्कामृते शब्दार्थतर्कामृतानि
सम्बोधनम्शब्दार्थतर्कामृत शब्दार्थतर्कामृते शब्दार्थतर्कामृतानि
द्वितीयाशब्दार्थतर्कामृतम् शब्दार्थतर्कामृते शब्दार्थतर्कामृतानि
तृतीयाशब्दार्थतर्कामृतेन शब्दार्थतर्कामृताभ्याम् शब्दार्थतर्कामृतैः
चतुर्थीशब्दार्थतर्कामृताय शब्दार्थतर्कामृताभ्याम् शब्दार्थतर्कामृतेभ्यः
पञ्चमीशब्दार्थतर्कामृतात् शब्दार्थतर्कामृताभ्याम् शब्दार्थतर्कामृतेभ्यः
षष्ठीशब्दार्थतर्कामृतस्य शब्दार्थतर्कामृतयोः शब्दार्थतर्कामृतानाम्
सप्तमीशब्दार्थतर्कामृते शब्दार्थतर्कामृतयोः शब्दार्थतर्कामृतेषु

समास शब्दार्थतर्कामृत

अव्यय ॰शब्दार्थतर्कामृतम् ॰शब्दार्थतर्कामृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria