सुबन्तावली ?शब्दार्थचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमाशब्दार्थचिन्तामणिः शब्दार्थचिन्तामणी शब्दार्थचिन्तामणयः
सम्बोधनम्शब्दार्थचिन्तामणे शब्दार्थचिन्तामणी शब्दार्थचिन्तामणयः
द्वितीयाशब्दार्थचिन्तामणिम् शब्दार्थचिन्तामणी शब्दार्थचिन्तामणीन्
तृतीयाशब्दार्थचिन्तामणिना शब्दार्थचिन्तामणिभ्याम् शब्दार्थचिन्तामणिभिः
चतुर्थीशब्दार्थचिन्तामणये शब्दार्थचिन्तामणिभ्याम् शब्दार्थचिन्तामणिभ्यः
पञ्चमीशब्दार्थचिन्तामणेः शब्दार्थचिन्तामणिभ्याम् शब्दार्थचिन्तामणिभ्यः
षष्ठीशब्दार्थचिन्तामणेः शब्दार्थचिन्तामण्योः शब्दार्थचिन्तामणीनाम्
सप्तमीशब्दार्थचिन्तामणौ शब्दार्थचिन्तामण्योः शब्दार्थचिन्तामणिषु

समास शब्दार्थचिन्तामणि

अव्यय ॰शब्दार्थचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria