सुबन्तावली ?शब्दानुशासनदुर्गपदावलि

Roma

स्त्रीएकद्विबहु
प्रथमाशब्दानुशासनदुर्गपदावलिः शब्दानुशासनदुर्गपदावली शब्दानुशासनदुर्गपदावलयः
सम्बोधनम्शब्दानुशासनदुर्गपदावले शब्दानुशासनदुर्गपदावली शब्दानुशासनदुर्गपदावलयः
द्वितीयाशब्दानुशासनदुर्गपदावलिम् शब्दानुशासनदुर्गपदावली शब्दानुशासनदुर्गपदावलीः
तृतीयाशब्दानुशासनदुर्गपदावल्या शब्दानुशासनदुर्गपदावलिभ्याम् शब्दानुशासनदुर्गपदावलिभिः
चतुर्थीशब्दानुशासनदुर्गपदावल्यै शब्दानुशासनदुर्गपदावलये शब्दानुशासनदुर्गपदावलिभ्याम् शब्दानुशासनदुर्गपदावलिभ्यः
पञ्चमीशब्दानुशासनदुर्गपदावल्याः शब्दानुशासनदुर्गपदावलेः शब्दानुशासनदुर्गपदावलिभ्याम् शब्दानुशासनदुर्गपदावलिभ्यः
षष्ठीशब्दानुशासनदुर्गपदावल्याः शब्दानुशासनदुर्गपदावलेः शब्दानुशासनदुर्गपदावल्योः शब्दानुशासनदुर्गपदावलीनाम्
सप्तमीशब्दानुशासनदुर्गपदावल्याम् शब्दानुशासनदुर्गपदावलौ शब्दानुशासनदुर्गपदावल्योः शब्दानुशासनदुर्गपदावलिषु

समास शब्दानुशासनदुर्गपदावलि

अव्यय ॰शब्दानुशासनदुर्गपदावलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria