सुबन्तावली ?शब्दानुविद्धसमाधिपञ्चक

Roma

नपुंसकम्एकद्विबहु
प्रथमाशब्दानुविद्धसमाधिपञ्चकम् शब्दानुविद्धसमाधिपञ्चके शब्दानुविद्धसमाधिपञ्चकानि
सम्बोधनम्शब्दानुविद्धसमाधिपञ्चक शब्दानुविद्धसमाधिपञ्चके शब्दानुविद्धसमाधिपञ्चकानि
द्वितीयाशब्दानुविद्धसमाधिपञ्चकम् शब्दानुविद्धसमाधिपञ्चके शब्दानुविद्धसमाधिपञ्चकानि
तृतीयाशब्दानुविद्धसमाधिपञ्चकेन शब्दानुविद्धसमाधिपञ्चकाभ्याम् शब्दानुविद्धसमाधिपञ्चकैः
चतुर्थीशब्दानुविद्धसमाधिपञ्चकाय शब्दानुविद्धसमाधिपञ्चकाभ्याम् शब्दानुविद्धसमाधिपञ्चकेभ्यः
पञ्चमीशब्दानुविद्धसमाधिपञ्चकात् शब्दानुविद्धसमाधिपञ्चकाभ्याम् शब्दानुविद्धसमाधिपञ्चकेभ्यः
षष्ठीशब्दानुविद्धसमाधिपञ्चकस्य शब्दानुविद्धसमाधिपञ्चकयोः शब्दानुविद्धसमाधिपञ्चकानाम्
सप्तमीशब्दानुविद्धसमाधिपञ्चके शब्दानुविद्धसमाधिपञ्चकयोः शब्दानुविद्धसमाधिपञ्चकेषु

समास शब्दानुविद्धसमाधिपञ्चक

अव्यय ॰शब्दानुविद्धसमाधिपञ्चकम् ॰शब्दानुविद्धसमाधिपञ्चकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria