सुबन्तावली ?शबलचेतन

Roma

पुमान्एकद्विबहु
प्रथमाशबलचेतनः शबलचेतनौ शबलचेतनाः
सम्बोधनम्शबलचेतन शबलचेतनौ शबलचेतनाः
द्वितीयाशबलचेतनम् शबलचेतनौ शबलचेतनान्
तृतीयाशबलचेतनेन शबलचेतनाभ्याम् शबलचेतनैः शबलचेतनेभिः
चतुर्थीशबलचेतनाय शबलचेतनाभ्याम् शबलचेतनेभ्यः
पञ्चमीशबलचेतनात् शबलचेतनाभ्याम् शबलचेतनेभ्यः
षष्ठीशबलचेतनस्य शबलचेतनयोः शबलचेतनानाम्
सप्तमीशबलचेतने शबलचेतनयोः शबलचेतनेषु

समास शबलचेतन

अव्यय ॰शबलचेतनम् ॰शबलचेतनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria