सुबन्तावली ?शास्त्रविरुद्ध

Roma

पुमान्एकद्विबहु
प्रथमाशास्त्रविरुद्धः शास्त्रविरुद्धौ शास्त्रविरुद्धाः
सम्बोधनम्शास्त्रविरुद्ध शास्त्रविरुद्धौ शास्त्रविरुद्धाः
द्वितीयाशास्त्रविरुद्धम् शास्त्रविरुद्धौ शास्त्रविरुद्धान्
तृतीयाशास्त्रविरुद्धेन शास्त्रविरुद्धाभ्याम् शास्त्रविरुद्धैः शास्त्रविरुद्धेभिः
चतुर्थीशास्त्रविरुद्धाय शास्त्रविरुद्धाभ्याम् शास्त्रविरुद्धेभ्यः
पञ्चमीशास्त्रविरुद्धात् शास्त्रविरुद्धाभ्याम् शास्त्रविरुद्धेभ्यः
षष्ठीशास्त्रविरुद्धस्य शास्त्रविरुद्धयोः शास्त्रविरुद्धानाम्
सप्तमीशास्त्रविरुद्धे शास्त्रविरुद्धयोः शास्त्रविरुद्धेषु

समास शास्त्रविरुद्ध

अव्यय ॰शास्त्रविरुद्धम् ॰शास्त्रविरुद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria