सुबन्तावली ?शास्त्रसिद्धान्तलेशसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाशास्त्रसिद्धान्तलेशसङ्ग्रहः शास्त्रसिद्धान्तलेशसङ्ग्रहौ शास्त्रसिद्धान्तलेशसङ्ग्रहाः
सम्बोधनम्शास्त्रसिद्धान्तलेशसङ्ग्रह शास्त्रसिद्धान्तलेशसङ्ग्रहौ शास्त्रसिद्धान्तलेशसङ्ग्रहाः
द्वितीयाशास्त्रसिद्धान्तलेशसङ्ग्रहम् शास्त्रसिद्धान्तलेशसङ्ग्रहौ शास्त्रसिद्धान्तलेशसङ्ग्रहान्
तृतीयाशास्त्रसिद्धान्तलेशसङ्ग्रहेण शास्त्रसिद्धान्तलेशसङ्ग्रहाभ्याम् शास्त्रसिद्धान्तलेशसङ्ग्रहैः शास्त्रसिद्धान्तलेशसङ्ग्रहेभिः
चतुर्थीशास्त्रसिद्धान्तलेशसङ्ग्रहाय शास्त्रसिद्धान्तलेशसङ्ग्रहाभ्याम् शास्त्रसिद्धान्तलेशसङ्ग्रहेभ्यः
पञ्चमीशास्त्रसिद्धान्तलेशसङ्ग्रहात् शास्त्रसिद्धान्तलेशसङ्ग्रहाभ्याम् शास्त्रसिद्धान्तलेशसङ्ग्रहेभ्यः
षष्ठीशास्त्रसिद्धान्तलेशसङ्ग्रहस्य शास्त्रसिद्धान्तलेशसङ्ग्रहयोः शास्त्रसिद्धान्तलेशसङ्ग्रहाणाम्
सप्तमीशास्त्रसिद्धान्तलेशसङ्ग्रहे शास्त्रसिद्धान्तलेशसङ्ग्रहयोः शास्त्रसिद्धान्तलेशसङ्ग्रहेषु

समास शास्त्रसिद्धान्तलेशसङ्ग्रह

अव्यय ॰शास्त्रसिद्धान्तलेशसङ्ग्रहम् ॰शास्त्रसिद्धान्तलेशसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria