सुबन्तावली ?शास्त्रगञ्ज

Roma

पुमान्एकद्विबहु
प्रथमाशास्त्रगञ्जः शास्त्रगञ्जौ शास्त्रगञ्जाः
सम्बोधनम्शास्त्रगञ्ज शास्त्रगञ्जौ शास्त्रगञ्जाः
द्वितीयाशास्त्रगञ्जम् शास्त्रगञ्जौ शास्त्रगञ्जान्
तृतीयाशास्त्रगञ्जेन शास्त्रगञ्जाभ्याम् शास्त्रगञ्जैः शास्त्रगञ्जेभिः
चतुर्थीशास्त्रगञ्जाय शास्त्रगञ्जाभ्याम् शास्त्रगञ्जेभ्यः
पञ्चमीशास्त्रगञ्जात् शास्त्रगञ्जाभ्याम् शास्त्रगञ्जेभ्यः
षष्ठीशास्त्रगञ्जस्य शास्त्रगञ्जयोः शास्त्रगञ्जानाम्
सप्तमीशास्त्रगञ्जे शास्त्रगञ्जयोः शास्त्रगञ्जेषु

समास शास्त्रगञ्ज

अव्यय ॰शास्त्रगञ्जम् ॰शास्त्रगञ्जात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria