सुबन्तावली ?शास्त्रदृष्टि आ

Roma

स्त्रीएकद्विबहु
प्रथमाशास्त्रदृष्टि आ शास्त्रदृष्टि ए शास्त्रदृष्टि आः
सम्बोधनम्शास्त्रदृष्टि ए शास्त्रदृष्टि ए शास्त्रदृष्टि आः
द्वितीयाशास्त्रदृष्टि आम् शास्त्रदृष्टि ए शास्त्रदृष्टि आः
तृतीयाशास्त्रदृष्टि अया शास्त्रदृष्टि आभ्याम् शास्त्रदृष्टि आभिः
चतुर्थीशास्त्रदृष्टि आयै शास्त्रदृष्टि आभ्याम् शास्त्रदृष्टि आभ्यः
पञ्चमीशास्त्रदृष्टि आयाः शास्त्रदृष्टि आभ्याम् शास्त्रदृष्टि आभ्यः
षष्ठीशास्त्रदृष्टि आयाः शास्त्रदृष्टि अयोः शास्त्रदृष्टि आनाम्
सप्तमीशास्त्रदृष्टि आयाम् शास्त्रदृष्टि अयोः शास्त्रदृष्टि आसु

अव्यय ॰शास्त्रदृष्टि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria