सुबन्तावली ?शास्त्रानुष्ठित

Roma

पुमान्एकद्विबहु
प्रथमाशास्त्रानुष्ठितः शास्त्रानुष्ठितौ शास्त्रानुष्ठिताः
सम्बोधनम्शास्त्रानुष्ठित शास्त्रानुष्ठितौ शास्त्रानुष्ठिताः
द्वितीयाशास्त्रानुष्ठितम् शास्त्रानुष्ठितौ शास्त्रानुष्ठितान्
तृतीयाशास्त्रानुष्ठितेन शास्त्रानुष्ठिताभ्याम् शास्त्रानुष्ठितैः शास्त्रानुष्ठितेभिः
चतुर्थीशास्त्रानुष्ठिताय शास्त्रानुष्ठिताभ्याम् शास्त्रानुष्ठितेभ्यः
पञ्चमीशास्त्रानुष्ठितात् शास्त्रानुष्ठिताभ्याम् शास्त्रानुष्ठितेभ्यः
षष्ठीशास्त्रानुष्ठितस्य शास्त्रानुष्ठितयोः शास्त्रानुष्ठितानाम्
सप्तमीशास्त्रानुष्ठिते शास्त्रानुष्ठितयोः शास्त्रानुष्ठितेषु

समास शास्त्रानुष्ठित

अव्यय ॰शास्त्रानुष्ठितम् ॰शास्त्रानुष्ठितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria