सुबन्तावली ?शासनदूषक

Roma

पुमान्एकद्विबहु
प्रथमाशासनदूषकः शासनदूषकौ शासनदूषकाः
सम्बोधनम्शासनदूषक शासनदूषकौ शासनदूषकाः
द्वितीयाशासनदूषकम् शासनदूषकौ शासनदूषकान्
तृतीयाशासनदूषकेण शासनदूषकाभ्याम् शासनदूषकैः शासनदूषकेभिः
चतुर्थीशासनदूषकाय शासनदूषकाभ्याम् शासनदूषकेभ्यः
पञ्चमीशासनदूषकात् शासनदूषकाभ्याम् शासनदूषकेभ्यः
षष्ठीशासनदूषकस्य शासनदूषकयोः शासनदूषकाणाम्
सप्तमीशासनदूषके शासनदूषकयोः शासनदूषकेषु

समास शासनदूषक

अव्यय ॰शासनदूषकम् ॰शासनदूषकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria