Declension table of ?śāmyat

Deva

NeuterSingularDualPlural
Nominativeśāmyat śāmyantī śāmyatī śāmyanti
Vocativeśāmyat śāmyantī śāmyatī śāmyanti
Accusativeśāmyat śāmyantī śāmyatī śāmyanti
Instrumentalśāmyatā śāmyadbhyām śāmyadbhiḥ
Dativeśāmyate śāmyadbhyām śāmyadbhyaḥ
Ablativeśāmyataḥ śāmyadbhyām śāmyadbhyaḥ
Genitiveśāmyataḥ śāmyatoḥ śāmyatām
Locativeśāmyati śāmyatoḥ śāmyatsu

Adverb -śāmyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria