सुबन्तावली ?शाल्मलीकन्द

Roma

पुमान्एकद्विबहु
प्रथमाशाल्मलीकन्दः शाल्मलीकन्दौ शाल्मलीकन्दाः
सम्बोधनम्शाल्मलीकन्द शाल्मलीकन्दौ शाल्मलीकन्दाः
द्वितीयाशाल्मलीकन्दम् शाल्मलीकन्दौ शाल्मलीकन्दान्
तृतीयाशाल्मलीकन्देन शाल्मलीकन्दाभ्याम् शाल्मलीकन्दैः शाल्मलीकन्देभिः
चतुर्थीशाल्मलीकन्दाय शाल्मलीकन्दाभ्याम् शाल्मलीकन्देभ्यः
पञ्चमीशाल्मलीकन्दात् शाल्मलीकन्दाभ्याम् शाल्मलीकन्देभ्यः
षष्ठीशाल्मलीकन्दस्य शाल्मलीकन्दयोः शाल्मलीकन्दानाम्
सप्तमीशाल्मलीकन्दे शाल्मलीकन्दयोः शाल्मलीकन्देषु

समास शाल्मलीकन्द

अव्यय ॰शाल्मलीकन्दम् ॰शाल्मलीकन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria