सुबन्तावली ?शालेन्द्रराज

Roma

पुमान्एकद्विबहु
प्रथमाशालेन्द्रराजः शालेन्द्रराजौ शालेन्द्रराजाः
सम्बोधनम्शालेन्द्रराज शालेन्द्रराजौ शालेन्द्रराजाः
द्वितीयाशालेन्द्रराजम् शालेन्द्रराजौ शालेन्द्रराजान्
तृतीयाशालेन्द्रराजेन शालेन्द्रराजाभ्याम् शालेन्द्रराजैः शालेन्द्रराजेभिः
चतुर्थीशालेन्द्रराजाय शालेन्द्रराजाभ्याम् शालेन्द्रराजेभ्यः
पञ्चमीशालेन्द्रराजात् शालेन्द्रराजाभ्याम् शालेन्द्रराजेभ्यः
षष्ठीशालेन्द्रराजस्य शालेन्द्रराजयोः शालेन्द्रराजानाम्
सप्तमीशालेन्द्रराजे शालेन्द्रराजयोः शालेन्द्रराजेषु

समास शालेन्द्रराज

अव्यय ॰शालेन्द्रराजम् ॰शालेन्द्रराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria