सुबन्तावली ?शङ्करनारायण

Roma

पुमान्एकद्विबहु
प्रथमाशङ्करनारायणः शङ्करनारायणौ शङ्करनारायणाः
सम्बोधनम्शङ्करनारायण शङ्करनारायणौ शङ्करनारायणाः
द्वितीयाशङ्करनारायणम् शङ्करनारायणौ शङ्करनारायणान्
तृतीयाशङ्करनारायणेन शङ्करनारायणाभ्याम् शङ्करनारायणैः शङ्करनारायणेभिः
चतुर्थीशङ्करनारायणाय शङ्करनारायणाभ्याम् शङ्करनारायणेभ्यः
पञ्चमीशङ्करनारायणात् शङ्करनारायणाभ्याम् शङ्करनारायणेभ्यः
षष्ठीशङ्करनारायणस्य शङ्करनारायणयोः शङ्करनारायणानाम्
सप्तमीशङ्करनारायणे शङ्करनारायणयोः शङ्करनारायणेषु

समास शङ्करनारायण

अव्यय ॰शङ्करनारायणम् ॰शङ्करनारायणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria