सुबन्तावली ?शङ्करकथा

Roma

स्त्रीएकद्विबहु
प्रथमाशङ्करकथा शङ्करकथे शङ्करकथाः
सम्बोधनम्शङ्करकथे शङ्करकथे शङ्करकथाः
द्वितीयाशङ्करकथाम् शङ्करकथे शङ्करकथाः
तृतीयाशङ्करकथया शङ्करकथाभ्याम् शङ्करकथाभिः
चतुर्थीशङ्करकथायै शङ्करकथाभ्याम् शङ्करकथाभ्यः
पञ्चमीशङ्करकथायाः शङ्करकथाभ्याम् शङ्करकथाभ्यः
षष्ठीशङ्करकथायाः शङ्करकथयोः शङ्करकथानाम्
सप्तमीशङ्करकथायाम् शङ्करकथयोः शङ्करकथासु

अव्यय ॰शङ्करकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria