सुबन्तावली ?शङ्करभाष्यन्यायसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाशङ्करभाष्यन्यायसङ्ग्रहः शङ्करभाष्यन्यायसङ्ग्रहौ शङ्करभाष्यन्यायसङ्ग्रहाः
सम्बोधनम्शङ्करभाष्यन्यायसङ्ग्रह शङ्करभाष्यन्यायसङ्ग्रहौ शङ्करभाष्यन्यायसङ्ग्रहाः
द्वितीयाशङ्करभाष्यन्यायसङ्ग्रहम् शङ्करभाष्यन्यायसङ्ग्रहौ शङ्करभाष्यन्यायसङ्ग्रहान्
तृतीयाशङ्करभाष्यन्यायसङ्ग्रहेण शङ्करभाष्यन्यायसङ्ग्रहाभ्याम् शङ्करभाष्यन्यायसङ्ग्रहैः शङ्करभाष्यन्यायसङ्ग्रहेभिः
चतुर्थीशङ्करभाष्यन्यायसङ्ग्रहाय शङ्करभाष्यन्यायसङ्ग्रहाभ्याम् शङ्करभाष्यन्यायसङ्ग्रहेभ्यः
पञ्चमीशङ्करभाष्यन्यायसङ्ग्रहात् शङ्करभाष्यन्यायसङ्ग्रहाभ्याम् शङ्करभाष्यन्यायसङ्ग्रहेभ्यः
षष्ठीशङ्करभाष्यन्यायसङ्ग्रहस्य शङ्करभाष्यन्यायसङ्ग्रहयोः शङ्करभाष्यन्यायसङ्ग्रहाणाम्
सप्तमीशङ्करभाष्यन्यायसङ्ग्रहे शङ्करभाष्यन्यायसङ्ग्रहयोः शङ्करभाष्यन्यायसङ्ग्रहेषु

समास शङ्करभाष्यन्यायसङ्ग्रह

अव्यय ॰शङ्करभाष्यन्यायसङ्ग्रहम् ॰शङ्करभाष्यन्यायसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria