सुबन्तावली ?युवजरत्

Roma

पुमान्एकद्विबहु
प्रथमायुवजरन् युवजरन्तौ युवजरन्तः
सम्बोधनम्युवजरन् युवजरन्तौ युवजरन्तः
द्वितीयायुवजरन्तम् युवजरन्तौ युवजरतः
तृतीयायुवजरता युवजरद्भ्याम् युवजरद्भिः
चतुर्थीयुवजरते युवजरद्भ्याम् युवजरद्भ्यः
पञ्चमीयुवजरतः युवजरद्भ्याम् युवजरद्भ्यः
षष्ठीयुवजरतः युवजरतोः युवजरताम्
सप्तमीयुवजरति युवजरतोः युवजरत्सु

समास युवजरत्

अव्यय ॰युवजरन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria