Declension table of ?yugitavatī

Deva

FeminineSingularDualPlural
Nominativeyugitavatī yugitavatyau yugitavatyaḥ
Vocativeyugitavati yugitavatyau yugitavatyaḥ
Accusativeyugitavatīm yugitavatyau yugitavatīḥ
Instrumentalyugitavatyā yugitavatībhyām yugitavatībhiḥ
Dativeyugitavatyai yugitavatībhyām yugitavatībhyaḥ
Ablativeyugitavatyāḥ yugitavatībhyām yugitavatībhyaḥ
Genitiveyugitavatyāḥ yugitavatyoḥ yugitavatīnām
Locativeyugitavatyām yugitavatyoḥ yugitavatīṣu

Compound yugitavati - yugitavatī -

Adverb -yugitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria