Declension table of ?yucchat

Deva

NeuterSingularDualPlural
Nominativeyucchat yucchantī yucchatī yucchanti
Vocativeyucchat yucchantī yucchatī yucchanti
Accusativeyucchat yucchantī yucchatī yucchanti
Instrumentalyucchatā yucchadbhyām yucchadbhiḥ
Dativeyucchate yucchadbhyām yucchadbhyaḥ
Ablativeyucchataḥ yucchadbhyām yucchadbhyaḥ
Genitiveyucchataḥ yucchatoḥ yucchatām
Locativeyucchati yucchatoḥ yucchatsu

Adverb -yucchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria