Declension table of ?yokṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeyokṣyamāṇaḥ yokṣyamāṇau yokṣyamāṇāḥ
Vocativeyokṣyamāṇa yokṣyamāṇau yokṣyamāṇāḥ
Accusativeyokṣyamāṇam yokṣyamāṇau yokṣyamāṇān
Instrumentalyokṣyamāṇena yokṣyamāṇābhyām yokṣyamāṇaiḥ yokṣyamāṇebhiḥ
Dativeyokṣyamāṇāya yokṣyamāṇābhyām yokṣyamāṇebhyaḥ
Ablativeyokṣyamāṇāt yokṣyamāṇābhyām yokṣyamāṇebhyaḥ
Genitiveyokṣyamāṇasya yokṣyamāṇayoḥ yokṣyamāṇānām
Locativeyokṣyamāṇe yokṣyamāṇayoḥ yokṣyamāṇeṣu

Compound yokṣyamāṇa -

Adverb -yokṣyamāṇam -yokṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria