सुबन्तावली ?योगतत्त्वोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमायोगतत्त्वोपनिषत् योगतत्त्वोपनिषदौ योगतत्त्वोपनिषदः
सम्बोधनम्योगतत्त्वोपनिषत् योगतत्त्वोपनिषदौ योगतत्त्वोपनिषदः
द्वितीयायोगतत्त्वोपनिषदम् योगतत्त्वोपनिषदौ योगतत्त्वोपनिषदः
तृतीयायोगतत्त्वोपनिषदा योगतत्त्वोपनिषद्भ्याम् योगतत्त्वोपनिषद्भिः
चतुर्थीयोगतत्त्वोपनिषदे योगतत्त्वोपनिषद्भ्याम् योगतत्त्वोपनिषद्भ्यः
पञ्चमीयोगतत्त्वोपनिषदः योगतत्त्वोपनिषद्भ्याम् योगतत्त्वोपनिषद्भ्यः
षष्ठीयोगतत्त्वोपनिषदः योगतत्त्वोपनिषदोः योगतत्त्वोपनिषदाम्
सप्तमीयोगतत्त्वोपनिषदि योगतत्त्वोपनिषदोः योगतत्त्वोपनिषत्सु

समास योगतत्त्वोपनिषत्

अव्यय ॰योगतत्त्वोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria