सुबन्तावली ?योगमहिमन्

Roma

पुमान्एकद्विबहु
प्रथमायोगमहिमा योगमहिमानौ योगमहिमानः
सम्बोधनम्योगमहिमन् योगमहिमानौ योगमहिमानः
द्वितीयायोगमहिमानम् योगमहिमानौ योगमहिम्नः
तृतीयायोगमहिम्ना योगमहिमभ्याम् योगमहिमभिः
चतुर्थीयोगमहिम्ने योगमहिमभ्याम् योगमहिमभ्यः
पञ्चमीयोगमहिम्नः योगमहिमभ्याम् योगमहिमभ्यः
षष्ठीयोगमहिम्नः योगमहिम्नोः योगमहिम्नाम्
सप्तमीयोगमहिम्नि योगमहिमनि योगमहिम्नोः योगमहिमसु

समास योगमहिम

अव्यय ॰योगमहिमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria