Declension table of ?yiyiyāsuṣī

Deva

FeminineSingularDualPlural
Nominativeyiyiyāsuṣī yiyiyāsuṣyau yiyiyāsuṣyaḥ
Vocativeyiyiyāsuṣi yiyiyāsuṣyau yiyiyāsuṣyaḥ
Accusativeyiyiyāsuṣīm yiyiyāsuṣyau yiyiyāsuṣīḥ
Instrumentalyiyiyāsuṣyā yiyiyāsuṣībhyām yiyiyāsuṣībhiḥ
Dativeyiyiyāsuṣyai yiyiyāsuṣībhyām yiyiyāsuṣībhyaḥ
Ablativeyiyiyāsuṣyāḥ yiyiyāsuṣībhyām yiyiyāsuṣībhyaḥ
Genitiveyiyiyāsuṣyāḥ yiyiyāsuṣyoḥ yiyiyāsuṣīṇām
Locativeyiyiyāsuṣyām yiyiyāsuṣyoḥ yiyiyāsuṣīṣu

Compound yiyiyāsuṣi - yiyiyāsuṣī -

Adverb -yiyiyāsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria