Declension table of ?yiyāsitavya

Deva

NeuterSingularDualPlural
Nominativeyiyāsitavyam yiyāsitavye yiyāsitavyāni
Vocativeyiyāsitavya yiyāsitavye yiyāsitavyāni
Accusativeyiyāsitavyam yiyāsitavye yiyāsitavyāni
Instrumentalyiyāsitavyena yiyāsitavyābhyām yiyāsitavyaiḥ
Dativeyiyāsitavyāya yiyāsitavyābhyām yiyāsitavyebhyaḥ
Ablativeyiyāsitavyāt yiyāsitavyābhyām yiyāsitavyebhyaḥ
Genitiveyiyāsitavyasya yiyāsitavyayoḥ yiyāsitavyānām
Locativeyiyāsitavye yiyāsitavyayoḥ yiyāsitavyeṣu

Compound yiyāsitavya -

Adverb -yiyāsitavyam -yiyāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria