Declension table of ?yauṭṭa

Deva

MasculineSingularDualPlural
Nominativeyauṭṭaḥ yauṭṭau yauṭṭāḥ
Vocativeyauṭṭa yauṭṭau yauṭṭāḥ
Accusativeyauṭṭam yauṭṭau yauṭṭān
Instrumentalyauṭṭena yauṭṭābhyām yauṭṭaiḥ yauṭṭebhiḥ
Dativeyauṭṭāya yauṭṭābhyām yauṭṭebhyaḥ
Ablativeyauṭṭāt yauṭṭābhyām yauṭṭebhyaḥ
Genitiveyauṭṭasya yauṭṭayoḥ yauṭṭānām
Locativeyauṭṭe yauṭṭayoḥ yauṭṭeṣu

Compound yauṭṭa -

Adverb -yauṭṭam -yauṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria