Declension table of ?yatiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyatiṣyamāṇam yatiṣyamāṇe yatiṣyamāṇāni
Vocativeyatiṣyamāṇa yatiṣyamāṇe yatiṣyamāṇāni
Accusativeyatiṣyamāṇam yatiṣyamāṇe yatiṣyamāṇāni
Instrumentalyatiṣyamāṇena yatiṣyamāṇābhyām yatiṣyamāṇaiḥ
Dativeyatiṣyamāṇāya yatiṣyamāṇābhyām yatiṣyamāṇebhyaḥ
Ablativeyatiṣyamāṇāt yatiṣyamāṇābhyām yatiṣyamāṇebhyaḥ
Genitiveyatiṣyamāṇasya yatiṣyamāṇayoḥ yatiṣyamāṇānām
Locativeyatiṣyamāṇe yatiṣyamāṇayoḥ yatiṣyamāṇeṣu

Compound yatiṣyamāṇa -

Adverb -yatiṣyamāṇam -yatiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria