Declension table of ?yamitavyā

Deva

FeminineSingularDualPlural
Nominativeyamitavyā yamitavye yamitavyāḥ
Vocativeyamitavye yamitavye yamitavyāḥ
Accusativeyamitavyām yamitavye yamitavyāḥ
Instrumentalyamitavyayā yamitavyābhyām yamitavyābhiḥ
Dativeyamitavyāyai yamitavyābhyām yamitavyābhyaḥ
Ablativeyamitavyāyāḥ yamitavyābhyām yamitavyābhyaḥ
Genitiveyamitavyāyāḥ yamitavyayoḥ yamitavyānām
Locativeyamitavyāyām yamitavyayoḥ yamitavyāsu

Adverb -yamitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria