Declension table of ?yamitavatī

Deva

FeminineSingularDualPlural
Nominativeyamitavatī yamitavatyau yamitavatyaḥ
Vocativeyamitavati yamitavatyau yamitavatyaḥ
Accusativeyamitavatīm yamitavatyau yamitavatīḥ
Instrumentalyamitavatyā yamitavatībhyām yamitavatībhiḥ
Dativeyamitavatyai yamitavatībhyām yamitavatībhyaḥ
Ablativeyamitavatyāḥ yamitavatībhyām yamitavatībhyaḥ
Genitiveyamitavatyāḥ yamitavatyoḥ yamitavatīnām
Locativeyamitavatyām yamitavatyoḥ yamitavatīṣu

Compound yamitavati - yamitavatī -

Adverb -yamitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria