Declension table of ?yamitavat

Deva

MasculineSingularDualPlural
Nominativeyamitavān yamitavantau yamitavantaḥ
Vocativeyamitavan yamitavantau yamitavantaḥ
Accusativeyamitavantam yamitavantau yamitavataḥ
Instrumentalyamitavatā yamitavadbhyām yamitavadbhiḥ
Dativeyamitavate yamitavadbhyām yamitavadbhyaḥ
Ablativeyamitavataḥ yamitavadbhyām yamitavadbhyaḥ
Genitiveyamitavataḥ yamitavatoḥ yamitavatām
Locativeyamitavati yamitavatoḥ yamitavatsu

Compound yamitavat -

Adverb -yamitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria