Declension table of ?yamiṣyantī

Deva

FeminineSingularDualPlural
Nominativeyamiṣyantī yamiṣyantyau yamiṣyantyaḥ
Vocativeyamiṣyanti yamiṣyantyau yamiṣyantyaḥ
Accusativeyamiṣyantīm yamiṣyantyau yamiṣyantīḥ
Instrumentalyamiṣyantyā yamiṣyantībhyām yamiṣyantībhiḥ
Dativeyamiṣyantyai yamiṣyantībhyām yamiṣyantībhyaḥ
Ablativeyamiṣyantyāḥ yamiṣyantībhyām yamiṣyantībhyaḥ
Genitiveyamiṣyantyāḥ yamiṣyantyoḥ yamiṣyantīnām
Locativeyamiṣyantyām yamiṣyantyoḥ yamiṣyantīṣu

Compound yamiṣyanti - yamiṣyantī -

Adverb -yamiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria