Declension table of ?yacchantī

Deva

FeminineSingularDualPlural
Nominativeyacchantī yacchantyau yacchantyaḥ
Vocativeyacchanti yacchantyau yacchantyaḥ
Accusativeyacchantīm yacchantyau yacchantīḥ
Instrumentalyacchantyā yacchantībhyām yacchantībhiḥ
Dativeyacchantyai yacchantībhyām yacchantībhyaḥ
Ablativeyacchantyāḥ yacchantībhyām yacchantībhyaḥ
Genitiveyacchantyāḥ yacchantyoḥ yacchantīnām
Locativeyacchantyām yacchantyoḥ yacchantīṣu

Compound yacchanti - yacchantī -

Adverb -yacchanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria