Declension table of ?yātavya

Deva

MasculineSingularDualPlural
Nominativeyātavyaḥ yātavyau yātavyāḥ
Vocativeyātavya yātavyau yātavyāḥ
Accusativeyātavyam yātavyau yātavyān
Instrumentalyātavyena yātavyābhyām yātavyaiḥ yātavyebhiḥ
Dativeyātavyāya yātavyābhyām yātavyebhyaḥ
Ablativeyātavyāt yātavyābhyām yātavyebhyaḥ
Genitiveyātavyasya yātavyayoḥ yātavyānām
Locativeyātavye yātavyayoḥ yātavyeṣu

Compound yātavya -

Adverb -yātavyam -yātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria