Declension table of ?yāpitavatī

Deva

FeminineSingularDualPlural
Nominativeyāpitavatī yāpitavatyau yāpitavatyaḥ
Vocativeyāpitavati yāpitavatyau yāpitavatyaḥ
Accusativeyāpitavatīm yāpitavatyau yāpitavatīḥ
Instrumentalyāpitavatyā yāpitavatībhyām yāpitavatībhiḥ
Dativeyāpitavatyai yāpitavatībhyām yāpitavatībhyaḥ
Ablativeyāpitavatyāḥ yāpitavatībhyām yāpitavatībhyaḥ
Genitiveyāpitavatyāḥ yāpitavatyoḥ yāpitavatīnām
Locativeyāpitavatyām yāpitavatyoḥ yāpitavatīṣu

Compound yāpitavati - yāpitavatī -

Adverb -yāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria