Declension table of ?yāmayitavya

Deva

MasculineSingularDualPlural
Nominativeyāmayitavyaḥ yāmayitavyau yāmayitavyāḥ
Vocativeyāmayitavya yāmayitavyau yāmayitavyāḥ
Accusativeyāmayitavyam yāmayitavyau yāmayitavyān
Instrumentalyāmayitavyena yāmayitavyābhyām yāmayitavyaiḥ yāmayitavyebhiḥ
Dativeyāmayitavyāya yāmayitavyābhyām yāmayitavyebhyaḥ
Ablativeyāmayitavyāt yāmayitavyābhyām yāmayitavyebhyaḥ
Genitiveyāmayitavyasya yāmayitavyayoḥ yāmayitavyānām
Locativeyāmayitavye yāmayitavyayoḥ yāmayitavyeṣu

Compound yāmayitavya -

Adverb -yāmayitavyam -yāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria