सुबन्तावली ?व्यूढाहीनद्वादशाहप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमाव्यूढाहीनद्वादशाहप्रयोगः व्यूढाहीनद्वादशाहप्रयोगौ व्यूढाहीनद्वादशाहप्रयोगाः
सम्बोधनम्व्यूढाहीनद्वादशाहप्रयोग व्यूढाहीनद्वादशाहप्रयोगौ व्यूढाहीनद्वादशाहप्रयोगाः
द्वितीयाव्यूढाहीनद्वादशाहप्रयोगम् व्यूढाहीनद्वादशाहप्रयोगौ व्यूढाहीनद्वादशाहप्रयोगान्
तृतीयाव्यूढाहीनद्वादशाहप्रयोगेण व्यूढाहीनद्वादशाहप्रयोगाभ्याम् व्यूढाहीनद्वादशाहप्रयोगैः व्यूढाहीनद्वादशाहप्रयोगेभिः
चतुर्थीव्यूढाहीनद्वादशाहप्रयोगाय व्यूढाहीनद्वादशाहप्रयोगाभ्याम् व्यूढाहीनद्वादशाहप्रयोगेभ्यः
पञ्चमीव्यूढाहीनद्वादशाहप्रयोगात् व्यूढाहीनद्वादशाहप्रयोगाभ्याम् व्यूढाहीनद्वादशाहप्रयोगेभ्यः
षष्ठीव्यूढाहीनद्वादशाहप्रयोगस्य व्यूढाहीनद्वादशाहप्रयोगयोः व्यूढाहीनद्वादशाहप्रयोगाणाम्
सप्तमीव्यूढाहीनद्वादशाहप्रयोगे व्यूढाहीनद्वादशाहप्रयोगयोः व्यूढाहीनद्वादशाहप्रयोगेषु

समास व्यूढाहीनद्वादशाहप्रयोग

अव्यय ॰व्यूढाहीनद्वादशाहप्रयोगम् ॰व्यूढाहीनद्वादशाहप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria