सुबन्तावली ?व्युत्थितचित्ताश्व

Roma

पुमान्एकद्विबहु
प्रथमाव्युत्थितचित्ताश्वः व्युत्थितचित्ताश्वौ व्युत्थितचित्ताश्वाः
सम्बोधनम्व्युत्थितचित्ताश्व व्युत्थितचित्ताश्वौ व्युत्थितचित्ताश्वाः
द्वितीयाव्युत्थितचित्ताश्वम् व्युत्थितचित्ताश्वौ व्युत्थितचित्ताश्वान्
तृतीयाव्युत्थितचित्ताश्वेन व्युत्थितचित्ताश्वाभ्याम् व्युत्थितचित्ताश्वैः व्युत्थितचित्ताश्वेभिः
चतुर्थीव्युत्थितचित्ताश्वाय व्युत्थितचित्ताश्वाभ्याम् व्युत्थितचित्ताश्वेभ्यः
पञ्चमीव्युत्थितचित्ताश्वात् व्युत्थितचित्ताश्वाभ्याम् व्युत्थितचित्ताश्वेभ्यः
षष्ठीव्युत्थितचित्ताश्वस्य व्युत्थितचित्ताश्वयोः व्युत्थितचित्ताश्वानाम्
सप्तमीव्युत्थितचित्ताश्वे व्युत्थितचित्ताश्वयोः व्युत्थितचित्ताश्वेषु

समास व्युत्थितचित्ताश्व

अव्यय ॰व्युत्थितचित्ताश्वम् ॰व्युत्थितचित्ताश्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria