Declension table of vyutkrama

Deva

MasculineSingularDualPlural
Nominativevyutkramaḥ vyutkramau vyutkramāḥ
Vocativevyutkrama vyutkramau vyutkramāḥ
Accusativevyutkramam vyutkramau vyutkramān
Instrumentalvyutkrameṇa vyutkramābhyām vyutkramaiḥ vyutkramebhiḥ
Dativevyutkramāya vyutkramābhyām vyutkramebhyaḥ
Ablativevyutkramāt vyutkramābhyām vyutkramebhyaḥ
Genitivevyutkramasya vyutkramayoḥ vyutkramāṇām
Locativevyutkrame vyutkramayoḥ vyutkrameṣu

Compound vyutkrama -

Adverb -vyutkramam -vyutkramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria