Declension table of vyutkrānta

Deva

MasculineSingularDualPlural
Nominativevyutkrāntaḥ vyutkrāntau vyutkrāntāḥ
Vocativevyutkrānta vyutkrāntau vyutkrāntāḥ
Accusativevyutkrāntam vyutkrāntau vyutkrāntān
Instrumentalvyutkrāntena vyutkrāntābhyām vyutkrāntaiḥ vyutkrāntebhiḥ
Dativevyutkrāntāya vyutkrāntābhyām vyutkrāntebhyaḥ
Ablativevyutkrāntāt vyutkrāntābhyām vyutkrāntebhyaḥ
Genitivevyutkrāntasya vyutkrāntayoḥ vyutkrāntānām
Locativevyutkrānte vyutkrāntayoḥ vyutkrānteṣu

Compound vyutkrānta -

Adverb -vyutkrāntam -vyutkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria